vighnEshvaraM bhajarE

From: Dr. P.P. Narayamaswami <swami@math.mun.ca>
Date: Wed, 7 Mar 2001 14:00:01 -0330 (NST)

Transliteration Scheme:

vowels:

a A i I u U .r .l e E ai o O au M H

consonents

k kh g gh N^
c ch j jh ~n
T Th D Dh N
t th d dh n
p ph b bh m
y r l v
sh Sh a h
ksha

rAgam: malahari (15) - tALam: Adi

pallavi

vighneshvaraM bhajare mAnasa
vidhiguruguhapUjitavaraM shrI

anupallavi

vighnavAraNavinAyakamanishaM
vIrAdivinutavighnarAjam

caraNam

shvetAmbaradharaM shvetArkapuShpamAlAv.rtaM
pAshAN^kushadharaM pannagAbharaNapriyakaram
praNatabhaktArtibha~njanaM caturataraM
bhUtagaNAdisevitapallavapAdapaN^kajapadmakaram
bhUtabhautikaprapa~ncAdhibharaNaM
bhavapAshamocanaM shubhakaram


To Dikshitar composition list